Declension table of ?śallakāṅgaja

Deva

NeuterSingularDualPlural
Nominativeśallakāṅgajam śallakāṅgaje śallakāṅgajāni
Vocativeśallakāṅgaja śallakāṅgaje śallakāṅgajāni
Accusativeśallakāṅgajam śallakāṅgaje śallakāṅgajāni
Instrumentalśallakāṅgajena śallakāṅgajābhyām śallakāṅgajaiḥ
Dativeśallakāṅgajāya śallakāṅgajābhyām śallakāṅgajebhyaḥ
Ablativeśallakāṅgajāt śallakāṅgajābhyām śallakāṅgajebhyaḥ
Genitiveśallakāṅgajasya śallakāṅgajayoḥ śallakāṅgajānām
Locativeśallakāṅgaje śallakāṅgajayoḥ śallakāṅgajeṣu

Compound śallakāṅgaja -

Adverb -śallakāṅgajam -śallakāṅgajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria