Declension table of ?śallakāṅgaja

Deva

MasculineSingularDualPlural
Nominativeśallakāṅgajaḥ śallakāṅgajau śallakāṅgajāḥ
Vocativeśallakāṅgaja śallakāṅgajau śallakāṅgajāḥ
Accusativeśallakāṅgajam śallakāṅgajau śallakāṅgajān
Instrumentalśallakāṅgajena śallakāṅgajābhyām śallakāṅgajaiḥ śallakāṅgajebhiḥ
Dativeśallakāṅgajāya śallakāṅgajābhyām śallakāṅgajebhyaḥ
Ablativeśallakāṅgajāt śallakāṅgajābhyām śallakāṅgajebhyaḥ
Genitiveśallakāṅgajasya śallakāṅgajayoḥ śallakāṅgajānām
Locativeśallakāṅgaje śallakāṅgajayoḥ śallakāṅgajeṣu

Compound śallakāṅgaja -

Adverb -śallakāṅgajam -śallakāṅgajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria