Declension table of ?śalī

Deva

FeminineSingularDualPlural
Nominativeśalī śalyau śalyaḥ
Vocativeśali śalyau śalyaḥ
Accusativeśalīm śalyau śalīḥ
Instrumentalśalyā śalībhyām śalībhiḥ
Dativeśalyai śalībhyām śalībhyaḥ
Ablativeśalyāḥ śalībhyām śalībhyaḥ
Genitiveśalyāḥ śalyoḥ śalīnām
Locativeśalyām śalyoḥ śalīṣu

Compound śali - śalī -

Adverb -śali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria