Declension table of ?śalalitā

Deva

FeminineSingularDualPlural
Nominativeśalalitā śalalite śalalitāḥ
Vocativeśalalite śalalite śalalitāḥ
Accusativeśalalitām śalalite śalalitāḥ
Instrumentalśalalitayā śalalitābhyām śalalitābhiḥ
Dativeśalalitāyai śalalitābhyām śalalitābhyaḥ
Ablativeśalalitāyāḥ śalalitābhyām śalalitābhyaḥ
Genitiveśalalitāyāḥ śalalitayoḥ śalalitānām
Locativeśalalitāyām śalalitayoḥ śalalitāsu

Adverb -śalalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria