Declension table of ?śalalita

Deva

MasculineSingularDualPlural
Nominativeśalalitaḥ śalalitau śalalitāḥ
Vocativeśalalita śalalitau śalalitāḥ
Accusativeśalalitam śalalitau śalalitān
Instrumentalśalalitena śalalitābhyām śalalitaiḥ śalalitebhiḥ
Dativeśalalitāya śalalitābhyām śalalitebhyaḥ
Ablativeśalalitāt śalalitābhyām śalalitebhyaḥ
Genitiveśalalitasya śalalitayoḥ śalalitānām
Locativeśalalite śalalitayoḥ śalaliteṣu

Compound śalalita -

Adverb -śalalitam -śalalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria