Declension table of ?śalaka

Deva

MasculineSingularDualPlural
Nominativeśalakaḥ śalakau śalakāḥ
Vocativeśalaka śalakau śalakāḥ
Accusativeśalakam śalakau śalakān
Instrumentalśalakena śalakābhyām śalakaiḥ śalakebhiḥ
Dativeśalakāya śalakābhyām śalakebhyaḥ
Ablativeśalakāt śalakābhyām śalakebhyaḥ
Genitiveśalakasya śalakayoḥ śalakānām
Locativeśalake śalakayoḥ śalakeṣu

Compound śalaka -

Adverb -śalakam -śalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria