Declension table of ?śalabhatva

Deva

NeuterSingularDualPlural
Nominativeśalabhatvam śalabhatve śalabhatvāni
Vocativeśalabhatva śalabhatve śalabhatvāni
Accusativeśalabhatvam śalabhatve śalabhatvāni
Instrumentalśalabhatvena śalabhatvābhyām śalabhatvaiḥ
Dativeśalabhatvāya śalabhatvābhyām śalabhatvebhyaḥ
Ablativeśalabhatvāt śalabhatvābhyām śalabhatvebhyaḥ
Genitiveśalabhatvasya śalabhatvayoḥ śalabhatvānām
Locativeśalabhatve śalabhatvayoḥ śalabhatveṣu

Compound śalabhatva -

Adverb -śalabhatvam -śalabhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria