Declension table of ?śalāvat

Deva

MasculineSingularDualPlural
Nominativeśalāvān śalāvantau śalāvantaḥ
Vocativeśalāvan śalāvantau śalāvantaḥ
Accusativeśalāvantam śalāvantau śalāvataḥ
Instrumentalśalāvatā śalāvadbhyām śalāvadbhiḥ
Dativeśalāvate śalāvadbhyām śalāvadbhyaḥ
Ablativeśalāvataḥ śalāvadbhyām śalāvadbhyaḥ
Genitiveśalāvataḥ śalāvatoḥ śalāvatām
Locativeśalāvati śalāvatoḥ śalāvatsu

Compound śalāvat -

Adverb -śalāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria