Declension table of ?śalākadhūrta

Deva

MasculineSingularDualPlural
Nominativeśalākadhūrtaḥ śalākadhūrtau śalākadhūrtāḥ
Vocativeśalākadhūrta śalākadhūrtau śalākadhūrtāḥ
Accusativeśalākadhūrtam śalākadhūrtau śalākadhūrtān
Instrumentalśalākadhūrtena śalākadhūrtābhyām śalākadhūrtaiḥ śalākadhūrtebhiḥ
Dativeśalākadhūrtāya śalākadhūrtābhyām śalākadhūrtebhyaḥ
Ablativeśalākadhūrtāt śalākadhūrtābhyām śalākadhūrtebhyaḥ
Genitiveśalākadhūrtasya śalākadhūrtayoḥ śalākadhūrtānām
Locativeśalākadhūrte śalākadhūrtayoḥ śalākadhūrteṣu

Compound śalākadhūrta -

Adverb -śalākadhūrtam -śalākadhūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria