Declension table of ?śalākābhrū

Deva

FeminineSingularDualPlural
Nominativeśalākābhrūḥ śalākābhruvau śalākābhruvaḥ
Vocativeśalākābhrūḥ śalākābhru śalākābhruvau śalākābhruvaḥ
Accusativeśalākābhruvam śalākābhruvau śalākābhruvaḥ
Instrumentalśalākābhruvā śalākābhrūbhyām śalākābhrūbhiḥ
Dativeśalākābhruvai śalākābhruve śalākābhrūbhyām śalākābhrūbhyaḥ
Ablativeśalākābhruvāḥ śalākābhruvaḥ śalākābhrūbhyām śalākābhrūbhyaḥ
Genitiveśalākābhruvāḥ śalākābhruvaḥ śalākābhruvoḥ śalākābhrūṇām śalākābhruvām
Locativeśalākābhruvi śalākābhruvām śalākābhruvoḥ śalākābhrūṣu

Compound śalākābhrū -

Adverb -śalākābhru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria