Declension table of śalāka

Deva

MasculineSingularDualPlural
Nominativeśalākaḥ śalākau śalākāḥ
Vocativeśalāka śalākau śalākāḥ
Accusativeśalākam śalākau śalākān
Instrumentalśalākena śalākābhyām śalākaiḥ śalākebhiḥ
Dativeśalākāya śalākābhyām śalākebhyaḥ
Ablativeśalākāt śalākābhyām śalākebhyaḥ
Genitiveśalākasya śalākayoḥ śalākānām
Locativeśalāke śalākayoḥ śalākeṣu

Compound śalāka -

Adverb -śalākam -śalākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria