Declension table of śala

Deva

MasculineSingularDualPlural
Nominativeśalaḥ śalau śalāḥ
Vocativeśala śalau śalāḥ
Accusativeśalam śalau śalān
Instrumentalśalena śalābhyām śalaiḥ śalebhiḥ
Dativeśalāya śalābhyām śalebhyaḥ
Ablativeśalāt śalābhyām śalebhyaḥ
Genitiveśalasya śalayoḥ śalānām
Locativeśale śalayoḥ śaleṣu

Compound śala -

Adverb -śalam -śalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria