Declension table of ?śakyaśaṅka

Deva

MasculineSingularDualPlural
Nominativeśakyaśaṅkaḥ śakyaśaṅkau śakyaśaṅkāḥ
Vocativeśakyaśaṅka śakyaśaṅkau śakyaśaṅkāḥ
Accusativeśakyaśaṅkam śakyaśaṅkau śakyaśaṅkān
Instrumentalśakyaśaṅkena śakyaśaṅkābhyām śakyaśaṅkaiḥ śakyaśaṅkebhiḥ
Dativeśakyaśaṅkāya śakyaśaṅkābhyām śakyaśaṅkebhyaḥ
Ablativeśakyaśaṅkāt śakyaśaṅkābhyām śakyaśaṅkebhyaḥ
Genitiveśakyaśaṅkasya śakyaśaṅkayoḥ śakyaśaṅkānām
Locativeśakyaśaṅke śakyaśaṅkayoḥ śakyaśaṅkeṣu

Compound śakyaśaṅka -

Adverb -śakyaśaṅkam -śakyaśaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria