Declension table of ?śakyatva

Deva

NeuterSingularDualPlural
Nominativeśakyatvam śakyatve śakyatvāni
Vocativeśakyatva śakyatve śakyatvāni
Accusativeśakyatvam śakyatve śakyatvāni
Instrumentalśakyatvena śakyatvābhyām śakyatvaiḥ
Dativeśakyatvāya śakyatvābhyām śakyatvebhyaḥ
Ablativeśakyatvāt śakyatvābhyām śakyatvebhyaḥ
Genitiveśakyatvasya śakyatvayoḥ śakyatvānām
Locativeśakyatve śakyatvayoḥ śakyatveṣu

Compound śakyatva -

Adverb -śakyatvam -śakyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria