Declension table of ?śakyatamā

Deva

FeminineSingularDualPlural
Nominativeśakyatamā śakyatame śakyatamāḥ
Vocativeśakyatame śakyatame śakyatamāḥ
Accusativeśakyatamām śakyatame śakyatamāḥ
Instrumentalśakyatamayā śakyatamābhyām śakyatamābhiḥ
Dativeśakyatamāyai śakyatamābhyām śakyatamābhyaḥ
Ablativeśakyatamāyāḥ śakyatamābhyām śakyatamābhyaḥ
Genitiveśakyatamāyāḥ śakyatamayoḥ śakyatamānām
Locativeśakyatamāyām śakyatamayoḥ śakyatamāsu

Adverb -śakyatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria