Declension table of śakyatāvacchedaka

Deva

NeuterSingularDualPlural
Nominativeśakyatāvacchedakam śakyatāvacchedake śakyatāvacchedakāni
Vocativeśakyatāvacchedaka śakyatāvacchedake śakyatāvacchedakāni
Accusativeśakyatāvacchedakam śakyatāvacchedake śakyatāvacchedakāni
Instrumentalśakyatāvacchedakena śakyatāvacchedakābhyām śakyatāvacchedakaiḥ
Dativeśakyatāvacchedakāya śakyatāvacchedakābhyām śakyatāvacchedakebhyaḥ
Ablativeśakyatāvacchedakāt śakyatāvacchedakābhyām śakyatāvacchedakebhyaḥ
Genitiveśakyatāvacchedakasya śakyatāvacchedakayoḥ śakyatāvacchedakānām
Locativeśakyatāvacchedake śakyatāvacchedakayoḥ śakyatāvacchedakeṣu

Compound śakyatāvacchedaka -

Adverb -śakyatāvacchedakam -śakyatāvacchedakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria