Declension table of ?śakyapratikāra

Deva

NeuterSingularDualPlural
Nominativeśakyapratikāram śakyapratikāre śakyapratikārāṇi
Vocativeśakyapratikāra śakyapratikāre śakyapratikārāṇi
Accusativeśakyapratikāram śakyapratikāre śakyapratikārāṇi
Instrumentalśakyapratikāreṇa śakyapratikārābhyām śakyapratikāraiḥ
Dativeśakyapratikārāya śakyapratikārābhyām śakyapratikārebhyaḥ
Ablativeśakyapratikārāt śakyapratikārābhyām śakyapratikārebhyaḥ
Genitiveśakyapratikārasya śakyapratikārayoḥ śakyapratikārāṇām
Locativeśakyapratikāre śakyapratikārayoḥ śakyapratikāreṣu

Compound śakyapratikāra -

Adverb -śakyapratikāram -śakyapratikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria