Declension table of ?śakvarīpṛṣṭhā

Deva

FeminineSingularDualPlural
Nominativeśakvarīpṛṣṭhā śakvarīpṛṣṭhe śakvarīpṛṣṭhāḥ
Vocativeśakvarīpṛṣṭhe śakvarīpṛṣṭhe śakvarīpṛṣṭhāḥ
Accusativeśakvarīpṛṣṭhām śakvarīpṛṣṭhe śakvarīpṛṣṭhāḥ
Instrumentalśakvarīpṛṣṭhayā śakvarīpṛṣṭhābhyām śakvarīpṛṣṭhābhiḥ
Dativeśakvarīpṛṣṭhāyai śakvarīpṛṣṭhābhyām śakvarīpṛṣṭhābhyaḥ
Ablativeśakvarīpṛṣṭhāyāḥ śakvarīpṛṣṭhābhyām śakvarīpṛṣṭhābhyaḥ
Genitiveśakvarīpṛṣṭhāyāḥ śakvarīpṛṣṭhayoḥ śakvarīpṛṣṭhānām
Locativeśakvarīpṛṣṭhāyām śakvarīpṛṣṭhayoḥ śakvarīpṛṣṭhāsu

Adverb -śakvarīpṛṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria