Declension table of ?śakvarīpṛṣṭha

Deva

NeuterSingularDualPlural
Nominativeśakvarīpṛṣṭham śakvarīpṛṣṭhe śakvarīpṛṣṭhāni
Vocativeśakvarīpṛṣṭha śakvarīpṛṣṭhe śakvarīpṛṣṭhāni
Accusativeśakvarīpṛṣṭham śakvarīpṛṣṭhe śakvarīpṛṣṭhāni
Instrumentalśakvarīpṛṣṭhena śakvarīpṛṣṭhābhyām śakvarīpṛṣṭhaiḥ
Dativeśakvarīpṛṣṭhāya śakvarīpṛṣṭhābhyām śakvarīpṛṣṭhebhyaḥ
Ablativeśakvarīpṛṣṭhāt śakvarīpṛṣṭhābhyām śakvarīpṛṣṭhebhyaḥ
Genitiveśakvarīpṛṣṭhasya śakvarīpṛṣṭhayoḥ śakvarīpṛṣṭhānām
Locativeśakvarīpṛṣṭhe śakvarīpṛṣṭhayoḥ śakvarīpṛṣṭheṣu

Compound śakvarīpṛṣṭha -

Adverb -śakvarīpṛṣṭham -śakvarīpṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria