Declension table of śakvan

Deva

NeuterSingularDualPlural
Nominativeśakva śakvnī śakvanī śakvāni
Vocativeśakvan śakva śakvnī śakvanī śakvāni
Accusativeśakva śakvnī śakvanī śakvāni
Instrumentalśakvanā śakvabhyām śakvabhiḥ
Dativeśakvane śakvabhyām śakvabhyaḥ
Ablativeśakvanaḥ śakvabhyām śakvabhyaḥ
Genitiveśakvanaḥ śakvanoḥ śakvanām
Locativeśakvani śakvanoḥ śakvasu

Compound śakva -

Adverb -śakva -śakvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria