Declension table of ?śakunti

Deva

MasculineSingularDualPlural
Nominativeśakuntiḥ śakuntī śakuntayaḥ
Vocativeśakunte śakuntī śakuntayaḥ
Accusativeśakuntim śakuntī śakuntīn
Instrumentalśakuntinā śakuntibhyām śakuntibhiḥ
Dativeśakuntaye śakuntibhyām śakuntibhyaḥ
Ablativeśakunteḥ śakuntibhyām śakuntibhyaḥ
Genitiveśakunteḥ śakuntyoḥ śakuntīnām
Locativeśakuntau śakuntyoḥ śakuntiṣu

Compound śakunti -

Adverb -śakunti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria