Declension table of ?śakuntalātmaja

Deva

MasculineSingularDualPlural
Nominativeśakuntalātmajaḥ śakuntalātmajau śakuntalātmajāḥ
Vocativeśakuntalātmaja śakuntalātmajau śakuntalātmajāḥ
Accusativeśakuntalātmajam śakuntalātmajau śakuntalātmajān
Instrumentalśakuntalātmajena śakuntalātmajābhyām śakuntalātmajaiḥ śakuntalātmajebhiḥ
Dativeśakuntalātmajāya śakuntalātmajābhyām śakuntalātmajebhyaḥ
Ablativeśakuntalātmajāt śakuntalātmajābhyām śakuntalātmajebhyaḥ
Genitiveśakuntalātmajasya śakuntalātmajayoḥ śakuntalātmajānām
Locativeśakuntalātmaje śakuntalātmajayoḥ śakuntalātmajeṣu

Compound śakuntalātmaja -

Adverb -śakuntalātmajam -śakuntalātmajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria