Declension table of ?śakuntaka

Deva

MasculineSingularDualPlural
Nominativeśakuntakaḥ śakuntakau śakuntakāḥ
Vocativeśakuntaka śakuntakau śakuntakāḥ
Accusativeśakuntakam śakuntakau śakuntakān
Instrumentalśakuntakena śakuntakābhyām śakuntakaiḥ śakuntakebhiḥ
Dativeśakuntakāya śakuntakābhyām śakuntakebhyaḥ
Ablativeśakuntakāt śakuntakābhyām śakuntakebhyaḥ
Genitiveśakuntakasya śakuntakayoḥ śakuntakānām
Locativeśakuntake śakuntakayoḥ śakuntakeṣu

Compound śakuntaka -

Adverb -śakuntakam -śakuntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria