Declension table of śakunta

Deva

MasculineSingularDualPlural
Nominativeśakuntaḥ śakuntau śakuntāḥ
Vocativeśakunta śakuntau śakuntāḥ
Accusativeśakuntam śakuntau śakuntān
Instrumentalśakuntena śakuntābhyām śakuntaiḥ śakuntebhiḥ
Dativeśakuntāya śakuntābhyām śakuntebhyaḥ
Ablativeśakuntāt śakuntābhyām śakuntebhyaḥ
Genitiveśakuntasya śakuntayoḥ śakuntānām
Locativeśakunte śakuntayoḥ śakunteṣu

Compound śakunta -

Adverb -śakuntam -śakuntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria