Declension table of ?śakunivāda

Deva

MasculineSingularDualPlural
Nominativeśakunivādaḥ śakunivādau śakunivādāḥ
Vocativeśakunivāda śakunivādau śakunivādāḥ
Accusativeśakunivādam śakunivādau śakunivādān
Instrumentalśakunivādena śakunivādābhyām śakunivādaiḥ śakunivādebhiḥ
Dativeśakunivādāya śakunivādābhyām śakunivādebhyaḥ
Ablativeśakunivādāt śakunivādābhyām śakunivādebhyaḥ
Genitiveśakunivādasya śakunivādayoḥ śakunivādānām
Locativeśakunivāde śakunivādayoḥ śakunivādeṣu

Compound śakunivāda -

Adverb -śakunivādam -śakunivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria