Declension table of ?śakunisavana

Deva

NeuterSingularDualPlural
Nominativeśakunisavanam śakunisavane śakunisavanāni
Vocativeśakunisavana śakunisavane śakunisavanāni
Accusativeśakunisavanam śakunisavane śakunisavanāni
Instrumentalśakunisavanena śakunisavanābhyām śakunisavanaiḥ
Dativeśakunisavanāya śakunisavanābhyām śakunisavanebhyaḥ
Ablativeśakunisavanāt śakunisavanābhyām śakunisavanebhyaḥ
Genitiveśakunisavanasya śakunisavanayoḥ śakunisavanānām
Locativeśakunisavane śakunisavanayoḥ śakunisavaneṣu

Compound śakunisavana -

Adverb -śakunisavanam -śakunisavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria