Declension table of ?śakunisāda

Deva

MasculineSingularDualPlural
Nominativeśakunisādaḥ śakunisādau śakunisādāḥ
Vocativeśakunisāda śakunisādau śakunisādāḥ
Accusativeśakunisādam śakunisādau śakunisādān
Instrumentalśakunisādena śakunisādābhyām śakunisādaiḥ śakunisādebhiḥ
Dativeśakunisādāya śakunisādābhyām śakunisādebhyaḥ
Ablativeśakunisādāt śakunisādābhyām śakunisādebhyaḥ
Genitiveśakunisādasya śakunisādayoḥ śakunisādānām
Locativeśakunisāde śakunisādayoḥ śakunisādeṣu

Compound śakunisāda -

Adverb -śakunisādam -śakunisādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria