Declension table of ?śakunīśvara

Deva

MasculineSingularDualPlural
Nominativeśakunīśvaraḥ śakunīśvarau śakunīśvarāḥ
Vocativeśakunīśvara śakunīśvarau śakunīśvarāḥ
Accusativeśakunīśvaram śakunīśvarau śakunīśvarān
Instrumentalśakunīśvareṇa śakunīśvarābhyām śakunīśvaraiḥ śakunīśvarebhiḥ
Dativeśakunīśvarāya śakunīśvarābhyām śakunīśvarebhyaḥ
Ablativeśakunīśvarāt śakunīśvarābhyām śakunīśvarebhyaḥ
Genitiveśakunīśvarasya śakunīśvarayoḥ śakunīśvarāṇām
Locativeśakunīśvare śakunīśvarayoḥ śakunīśvareṣu

Compound śakunīśvara -

Adverb -śakunīśvaram -śakunīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria