Declension table of ?śakunigraha

Deva

MasculineSingularDualPlural
Nominativeśakunigrahaḥ śakunigrahau śakunigrahāḥ
Vocativeśakunigraha śakunigrahau śakunigrahāḥ
Accusativeśakunigraham śakunigrahau śakunigrahān
Instrumentalśakunigraheṇa śakunigrahābhyām śakunigrahaiḥ śakunigrahebhiḥ
Dativeśakunigrahāya śakunigrahābhyām śakunigrahebhyaḥ
Ablativeśakunigrahāt śakunigrahābhyām śakunigrahebhyaḥ
Genitiveśakunigrahasya śakunigrahayoḥ śakunigrahāṇām
Locativeśakunigrahe śakunigrahayoḥ śakunigraheṣu

Compound śakunigraha -

Adverb -śakunigraham -śakunigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria