Declension table of śakunaśāstra

Deva

NeuterSingularDualPlural
Nominativeśakunaśāstram śakunaśāstre śakunaśāstrāṇi
Vocativeśakunaśāstra śakunaśāstre śakunaśāstrāṇi
Accusativeśakunaśāstram śakunaśāstre śakunaśāstrāṇi
Instrumentalśakunaśāstreṇa śakunaśāstrābhyām śakunaśāstraiḥ
Dativeśakunaśāstrāya śakunaśāstrābhyām śakunaśāstrebhyaḥ
Ablativeśakunaśāstrāt śakunaśāstrābhyām śakunaśāstrebhyaḥ
Genitiveśakunaśāstrasya śakunaśāstrayoḥ śakunaśāstrāṇām
Locativeśakunaśāstre śakunaśāstrayoḥ śakunaśāstreṣu

Compound śakunaśāstra -

Adverb -śakunaśāstram -śakunaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria