Declension table of ?śakunarutajñāna

Deva

NeuterSingularDualPlural
Nominativeśakunarutajñānam śakunarutajñāne śakunarutajñānāni
Vocativeśakunarutajñāna śakunarutajñāne śakunarutajñānāni
Accusativeśakunarutajñānam śakunarutajñāne śakunarutajñānāni
Instrumentalśakunarutajñānena śakunarutajñānābhyām śakunarutajñānaiḥ
Dativeśakunarutajñānāya śakunarutajñānābhyām śakunarutajñānebhyaḥ
Ablativeśakunarutajñānāt śakunarutajñānābhyām śakunarutajñānebhyaḥ
Genitiveśakunarutajñānasya śakunarutajñānayoḥ śakunarutajñānānām
Locativeśakunarutajñāne śakunarutajñānayoḥ śakunarutajñāneṣu

Compound śakunarutajñāna -

Adverb -śakunarutajñānam -śakunarutajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria