Declension table of ?śakunaratnāvalī

Deva

FeminineSingularDualPlural
Nominativeśakunaratnāvalī śakunaratnāvalyau śakunaratnāvalyaḥ
Vocativeśakunaratnāvali śakunaratnāvalyau śakunaratnāvalyaḥ
Accusativeśakunaratnāvalīm śakunaratnāvalyau śakunaratnāvalīḥ
Instrumentalśakunaratnāvalyā śakunaratnāvalībhyām śakunaratnāvalībhiḥ
Dativeśakunaratnāvalyai śakunaratnāvalībhyām śakunaratnāvalībhyaḥ
Ablativeśakunaratnāvalyāḥ śakunaratnāvalībhyām śakunaratnāvalībhyaḥ
Genitiveśakunaratnāvalyāḥ śakunaratnāvalyoḥ śakunaratnāvalīnām
Locativeśakunaratnāvalyām śakunaratnāvalyoḥ śakunaratnāvalīṣu

Compound śakunaratnāvali - śakunaratnāvalī -

Adverb -śakunaratnāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria