Declension table of ?śakunārṇava

Deva

MasculineSingularDualPlural
Nominativeśakunārṇavaḥ śakunārṇavau śakunārṇavāḥ
Vocativeśakunārṇava śakunārṇavau śakunārṇavāḥ
Accusativeśakunārṇavam śakunārṇavau śakunārṇavān
Instrumentalśakunārṇavena śakunārṇavābhyām śakunārṇavaiḥ śakunārṇavebhiḥ
Dativeśakunārṇavāya śakunārṇavābhyām śakunārṇavebhyaḥ
Ablativeśakunārṇavāt śakunārṇavābhyām śakunārṇavebhyaḥ
Genitiveśakunārṇavasya śakunārṇavayoḥ śakunārṇavānām
Locativeśakunārṇave śakunārṇavayoḥ śakunārṇaveṣu

Compound śakunārṇava -

Adverb -śakunārṇavam -śakunārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria