Declension table of ?śakunāhṛtā

Deva

FeminineSingularDualPlural
Nominativeśakunāhṛtā śakunāhṛte śakunāhṛtāḥ
Vocativeśakunāhṛte śakunāhṛte śakunāhṛtāḥ
Accusativeśakunāhṛtām śakunāhṛte śakunāhṛtāḥ
Instrumentalśakunāhṛtayā śakunāhṛtābhyām śakunāhṛtābhiḥ
Dativeśakunāhṛtāyai śakunāhṛtābhyām śakunāhṛtābhyaḥ
Ablativeśakunāhṛtāyāḥ śakunāhṛtābhyām śakunāhṛtābhyaḥ
Genitiveśakunāhṛtāyāḥ śakunāhṛtayoḥ śakunāhṛtānām
Locativeśakunāhṛtāyām śakunāhṛtayoḥ śakunāhṛtāsu

Adverb -śakunāhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria