Declension table of ?śakunāhṛta

Deva

NeuterSingularDualPlural
Nominativeśakunāhṛtam śakunāhṛte śakunāhṛtāni
Vocativeśakunāhṛta śakunāhṛte śakunāhṛtāni
Accusativeśakunāhṛtam śakunāhṛte śakunāhṛtāni
Instrumentalśakunāhṛtena śakunāhṛtābhyām śakunāhṛtaiḥ
Dativeśakunāhṛtāya śakunāhṛtābhyām śakunāhṛtebhyaḥ
Ablativeśakunāhṛtāt śakunāhṛtābhyām śakunāhṛtebhyaḥ
Genitiveśakunāhṛtasya śakunāhṛtayoḥ śakunāhṛtānām
Locativeśakunāhṛte śakunāhṛtayoḥ śakunāhṛteṣu

Compound śakunāhṛta -

Adverb -śakunāhṛtam -śakunāhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria