Declension table of ?śakunāhṛtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śakunāhṛtam | śakunāhṛte | śakunāhṛtāni |
Vocative | śakunāhṛta | śakunāhṛte | śakunāhṛtāni |
Accusative | śakunāhṛtam | śakunāhṛte | śakunāhṛtāni |
Instrumental | śakunāhṛtena | śakunāhṛtābhyām | śakunāhṛtaiḥ |
Dative | śakunāhṛtāya | śakunāhṛtābhyām | śakunāhṛtebhyaḥ |
Ablative | śakunāhṛtāt | śakunāhṛtābhyām | śakunāhṛtebhyaḥ |
Genitive | śakunāhṛtasya | śakunāhṛtayoḥ | śakunāhṛtānām |
Locative | śakunāhṛte | śakunāhṛtayoḥ | śakunāhṛteṣu |