Declension table of ?śakulārbhaka

Deva

MasculineSingularDualPlural
Nominativeśakulārbhakaḥ śakulārbhakau śakulārbhakāḥ
Vocativeśakulārbhaka śakulārbhakau śakulārbhakāḥ
Accusativeśakulārbhakam śakulārbhakau śakulārbhakān
Instrumentalśakulārbhakeṇa śakulārbhakābhyām śakulārbhakaiḥ śakulārbhakebhiḥ
Dativeśakulārbhakāya śakulārbhakābhyām śakulārbhakebhyaḥ
Ablativeśakulārbhakāt śakulārbhakābhyām śakulārbhakebhyaḥ
Genitiveśakulārbhakasya śakulārbhakayoḥ śakulārbhakāṇām
Locativeśakulārbhake śakulārbhakayoḥ śakulārbhakeṣu

Compound śakulārbhaka -

Adverb -śakulārbhakam -śakulārbhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria