Declension table of ?śakulāda

Deva

MasculineSingularDualPlural
Nominativeśakulādaḥ śakulādau śakulādāḥ
Vocativeśakulāda śakulādau śakulādāḥ
Accusativeśakulādam śakulādau śakulādān
Instrumentalśakulādena śakulādābhyām śakulādaiḥ śakulādebhiḥ
Dativeśakulādāya śakulādābhyām śakulādebhyaḥ
Ablativeśakulādāt śakulādābhyām śakulādebhyaḥ
Genitiveśakulādasya śakulādayoḥ śakulādānām
Locativeśakulāde śakulādayoḥ śakulādeṣu

Compound śakulāda -

Adverb -śakulādam -śakulādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria