Declension table of ?śaktyapekṣā

Deva

FeminineSingularDualPlural
Nominativeśaktyapekṣā śaktyapekṣe śaktyapekṣāḥ
Vocativeśaktyapekṣe śaktyapekṣe śaktyapekṣāḥ
Accusativeśaktyapekṣām śaktyapekṣe śaktyapekṣāḥ
Instrumentalśaktyapekṣayā śaktyapekṣābhyām śaktyapekṣābhiḥ
Dativeśaktyapekṣāyai śaktyapekṣābhyām śaktyapekṣābhyaḥ
Ablativeśaktyapekṣāyāḥ śaktyapekṣābhyām śaktyapekṣābhyaḥ
Genitiveśaktyapekṣāyāḥ śaktyapekṣayoḥ śaktyapekṣāṇām
Locativeśaktyapekṣāyām śaktyapekṣayoḥ śaktyapekṣāsu

Adverb -śaktyapekṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria