Declension table of ?śaktiśodhana

Deva

NeuterSingularDualPlural
Nominativeśaktiśodhanam śaktiśodhane śaktiśodhanāni
Vocativeśaktiśodhana śaktiśodhane śaktiśodhanāni
Accusativeśaktiśodhanam śaktiśodhane śaktiśodhanāni
Instrumentalśaktiśodhanena śaktiśodhanābhyām śaktiśodhanaiḥ
Dativeśaktiśodhanāya śaktiśodhanābhyām śaktiśodhanebhyaḥ
Ablativeśaktiśodhanāt śaktiśodhanābhyām śaktiśodhanebhyaḥ
Genitiveśaktiśodhanasya śaktiśodhanayoḥ śaktiśodhanānām
Locativeśaktiśodhane śaktiśodhanayoḥ śaktiśodhaneṣu

Compound śaktiśodhana -

Adverb -śaktiśodhanam -śaktiśodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria