Declension table of ?śaktiyāmala

Deva

NeuterSingularDualPlural
Nominativeśaktiyāmalam śaktiyāmale śaktiyāmalāni
Vocativeśaktiyāmala śaktiyāmale śaktiyāmalāni
Accusativeśaktiyāmalam śaktiyāmale śaktiyāmalāni
Instrumentalśaktiyāmalena śaktiyāmalābhyām śaktiyāmalaiḥ
Dativeśaktiyāmalāya śaktiyāmalābhyām śaktiyāmalebhyaḥ
Ablativeśaktiyāmalāt śaktiyāmalābhyām śaktiyāmalebhyaḥ
Genitiveśaktiyāmalasya śaktiyāmalayoḥ śaktiyāmalānām
Locativeśaktiyāmale śaktiyāmalayoḥ śaktiyāmaleṣu

Compound śaktiyāmala -

Adverb -śaktiyāmalam -śaktiyāmalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria