Declension table of ?śaktivijayastuti

Deva

FeminineSingularDualPlural
Nominativeśaktivijayastutiḥ śaktivijayastutī śaktivijayastutayaḥ
Vocativeśaktivijayastute śaktivijayastutī śaktivijayastutayaḥ
Accusativeśaktivijayastutim śaktivijayastutī śaktivijayastutīḥ
Instrumentalśaktivijayastutyā śaktivijayastutibhyām śaktivijayastutibhiḥ
Dativeśaktivijayastutyai śaktivijayastutaye śaktivijayastutibhyām śaktivijayastutibhyaḥ
Ablativeśaktivijayastutyāḥ śaktivijayastuteḥ śaktivijayastutibhyām śaktivijayastutibhyaḥ
Genitiveśaktivijayastutyāḥ śaktivijayastuteḥ śaktivijayastutyoḥ śaktivijayastutīnām
Locativeśaktivijayastutyām śaktivijayastutau śaktivijayastutyoḥ śaktivijayastutiṣu

Compound śaktivijayastuti -

Adverb -śaktivijayastuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria