Declension table of ?śaktiviṣaya

Deva

MasculineSingularDualPlural
Nominativeśaktiviṣayaḥ śaktiviṣayau śaktiviṣayāḥ
Vocativeśaktiviṣaya śaktiviṣayau śaktiviṣayāḥ
Accusativeśaktiviṣayam śaktiviṣayau śaktiviṣayān
Instrumentalśaktiviṣayeṇa śaktiviṣayābhyām śaktiviṣayaiḥ śaktiviṣayebhiḥ
Dativeśaktiviṣayāya śaktiviṣayābhyām śaktiviṣayebhyaḥ
Ablativeśaktiviṣayāt śaktiviṣayābhyām śaktiviṣayebhyaḥ
Genitiveśaktiviṣayasya śaktiviṣayayoḥ śaktiviṣayāṇām
Locativeśaktiviṣaye śaktiviṣayayoḥ śaktiviṣayeṣu

Compound śaktiviṣaya -

Adverb -śaktiviṣayam -śaktiviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria