Declension table of ?śaktivaibhavikā

Deva

FeminineSingularDualPlural
Nominativeśaktivaibhavikā śaktivaibhavike śaktivaibhavikāḥ
Vocativeśaktivaibhavike śaktivaibhavike śaktivaibhavikāḥ
Accusativeśaktivaibhavikām śaktivaibhavike śaktivaibhavikāḥ
Instrumentalśaktivaibhavikayā śaktivaibhavikābhyām śaktivaibhavikābhiḥ
Dativeśaktivaibhavikāyai śaktivaibhavikābhyām śaktivaibhavikābhyaḥ
Ablativeśaktivaibhavikāyāḥ śaktivaibhavikābhyām śaktivaibhavikābhyaḥ
Genitiveśaktivaibhavikāyāḥ śaktivaibhavikayoḥ śaktivaibhavikānām
Locativeśaktivaibhavikāyām śaktivaibhavikayoḥ śaktivaibhavikāsu

Adverb -śaktivaibhavikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria