Declension table of ?śaktivādavivaraṇa

Deva

NeuterSingularDualPlural
Nominativeśaktivādavivaraṇam śaktivādavivaraṇe śaktivādavivaraṇāni
Vocativeśaktivādavivaraṇa śaktivādavivaraṇe śaktivādavivaraṇāni
Accusativeśaktivādavivaraṇam śaktivādavivaraṇe śaktivādavivaraṇāni
Instrumentalśaktivādavivaraṇena śaktivādavivaraṇābhyām śaktivādavivaraṇaiḥ
Dativeśaktivādavivaraṇāya śaktivādavivaraṇābhyām śaktivādavivaraṇebhyaḥ
Ablativeśaktivādavivaraṇāt śaktivādavivaraṇābhyām śaktivādavivaraṇebhyaḥ
Genitiveśaktivādavivaraṇasya śaktivādavivaraṇayoḥ śaktivādavivaraṇānām
Locativeśaktivādavivaraṇe śaktivādavivaraṇayoḥ śaktivādavivaraṇeṣu

Compound śaktivādavivaraṇa -

Adverb -śaktivādavivaraṇam -śaktivādavivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria