Declension table of śaktitva

Deva

NeuterSingularDualPlural
Nominativeśaktitvam śaktitve śaktitvāni
Vocativeśaktitva śaktitve śaktitvāni
Accusativeśaktitvam śaktitve śaktitvāni
Instrumentalśaktitvena śaktitvābhyām śaktitvaiḥ
Dativeśaktitvāya śaktitvābhyām śaktitvebhyaḥ
Ablativeśaktitvāt śaktitvābhyām śaktitvebhyaḥ
Genitiveśaktitvasya śaktitvayoḥ śaktitvānām
Locativeśaktitve śaktitvayoḥ śaktitveṣu

Compound śaktitva -

Adverb -śaktitvam -śaktitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria