Declension table of ?śaktisvāmin

Deva

MasculineSingularDualPlural
Nominativeśaktisvāmī śaktisvāminau śaktisvāminaḥ
Vocativeśaktisvāmin śaktisvāminau śaktisvāminaḥ
Accusativeśaktisvāminam śaktisvāminau śaktisvāminaḥ
Instrumentalśaktisvāminā śaktisvāmibhyām śaktisvāmibhiḥ
Dativeśaktisvāmine śaktisvāmibhyām śaktisvāmibhyaḥ
Ablativeśaktisvāminaḥ śaktisvāmibhyām śaktisvāmibhyaḥ
Genitiveśaktisvāminaḥ śaktisvāminoḥ śaktisvāminām
Locativeśaktisvāmini śaktisvāminoḥ śaktisvāmiṣu

Compound śaktisvāmi -

Adverb -śaktisvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria