Declension table of ?śaktisiddhānta

Deva

MasculineSingularDualPlural
Nominativeśaktisiddhāntaḥ śaktisiddhāntau śaktisiddhāntāḥ
Vocativeśaktisiddhānta śaktisiddhāntau śaktisiddhāntāḥ
Accusativeśaktisiddhāntam śaktisiddhāntau śaktisiddhāntān
Instrumentalśaktisiddhāntena śaktisiddhāntābhyām śaktisiddhāntaiḥ śaktisiddhāntebhiḥ
Dativeśaktisiddhāntāya śaktisiddhāntābhyām śaktisiddhāntebhyaḥ
Ablativeśaktisiddhāntāt śaktisiddhāntābhyām śaktisiddhāntebhyaḥ
Genitiveśaktisiddhāntasya śaktisiddhāntayoḥ śaktisiddhāntānām
Locativeśaktisiddhānte śaktisiddhāntayoḥ śaktisiddhānteṣu

Compound śaktisiddhānta -

Adverb -śaktisiddhāntam -śaktisiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria