Declension table of ?śaktisiṃha

Deva

MasculineSingularDualPlural
Nominativeśaktisiṃhaḥ śaktisiṃhau śaktisiṃhāḥ
Vocativeśaktisiṃha śaktisiṃhau śaktisiṃhāḥ
Accusativeśaktisiṃham śaktisiṃhau śaktisiṃhān
Instrumentalśaktisiṃhena śaktisiṃhābhyām śaktisiṃhaiḥ śaktisiṃhebhiḥ
Dativeśaktisiṃhāya śaktisiṃhābhyām śaktisiṃhebhyaḥ
Ablativeśaktisiṃhāt śaktisiṃhābhyām śaktisiṃhebhyaḥ
Genitiveśaktisiṃhasya śaktisiṃhayoḥ śaktisiṃhānām
Locativeśaktisiṃhe śaktisiṃhayoḥ śaktisiṃheṣu

Compound śaktisiṃha -

Adverb -śaktisiṃham -śaktisiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria