Declension table of ?śaktisaṅgamāmṛta

Deva

NeuterSingularDualPlural
Nominativeśaktisaṅgamāmṛtam śaktisaṅgamāmṛte śaktisaṅgamāmṛtāni
Vocativeśaktisaṅgamāmṛta śaktisaṅgamāmṛte śaktisaṅgamāmṛtāni
Accusativeśaktisaṅgamāmṛtam śaktisaṅgamāmṛte śaktisaṅgamāmṛtāni
Instrumentalśaktisaṅgamāmṛtena śaktisaṅgamāmṛtābhyām śaktisaṅgamāmṛtaiḥ
Dativeśaktisaṅgamāmṛtāya śaktisaṅgamāmṛtābhyām śaktisaṅgamāmṛtebhyaḥ
Ablativeśaktisaṅgamāmṛtāt śaktisaṅgamāmṛtābhyām śaktisaṅgamāmṛtebhyaḥ
Genitiveśaktisaṅgamāmṛtasya śaktisaṅgamāmṛtayoḥ śaktisaṅgamāmṛtānām
Locativeśaktisaṅgamāmṛte śaktisaṅgamāmṛtayoḥ śaktisaṅgamāmṛteṣu

Compound śaktisaṅgamāmṛta -

Adverb -śaktisaṅgamāmṛtam -śaktisaṅgamāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria