Declension table of ?śaktipūrva

Deva

MasculineSingularDualPlural
Nominativeśaktipūrvaḥ śaktipūrvau śaktipūrvāḥ
Vocativeśaktipūrva śaktipūrvau śaktipūrvāḥ
Accusativeśaktipūrvam śaktipūrvau śaktipūrvān
Instrumentalśaktipūrveṇa śaktipūrvābhyām śaktipūrvaiḥ śaktipūrvebhiḥ
Dativeśaktipūrvāya śaktipūrvābhyām śaktipūrvebhyaḥ
Ablativeśaktipūrvāt śaktipūrvābhyām śaktipūrvebhyaḥ
Genitiveśaktipūrvasya śaktipūrvayoḥ śaktipūrvāṇām
Locativeśaktipūrve śaktipūrvayoḥ śaktipūrveṣu

Compound śaktipūrva -

Adverb -śaktipūrvam -śaktipūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria